अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 1
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
इ॒ममि॑न्द्र वर्धय क्ष॒त्रियं॑ म इ॒मं वि॒शामे॑कवृ॒षं कृ॑णु॒ त्वम्। निर॒मित्रा॑नक्ष्णुह्यस्य॒ सर्वां॒स्तान्र॑न्धयास्मा अहमुत्त॒रेषु॑ ॥
स्वर सहित पद पाठइ॒मम् । इ॒न्द्र॒ । व॒र्ध॒य॒ । क्ष॒त्रिय॑म् । मे॒ । इ॒मम् । वि॒शाम् । ए॒क॒ऽवृ॒षम् । कृ॒णु॒ । त्वम् । नि: । अ॒मित्रा॑न् । अ॒क्ष्णु॒हि॒ । अ॒स्य॒ । सर्वा॑न् । तान् । र॒न्ध॒य॒ । अ॒स्मै॒ । अ॒ह॒म्ऽउ॒त्त॒रेषु॑ ॥२२.१॥
स्वर रहित मन्त्र
इममिन्द्र वर्धय क्षत्रियं म इमं विशामेकवृषं कृणु त्वम्। निरमित्रानक्ष्णुह्यस्य सर्वांस्तान्रन्धयास्मा अहमुत्तरेषु ॥
स्वर रहित पद पाठइमम् । इन्द्र । वर्धय । क्षत्रियम् । मे । इमम् । विशाम् । एकऽवृषम् । कृणु । त्वम् । नि: । अमित्रान् । अक्ष्णुहि । अस्य । सर्वान् । तान् । रन्धय । अस्मै । अहम्ऽउत्तरेषु ॥२२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 1
विषय - एकवृष राजा
पदार्थ -
१. राजपुरोहित प्रभु से प्रार्थना करता है कि हे (इन्द्र) = प्रभो! (मे) = मेरे (इमम्) = इस (क्षत्रियम्) = प्रजाओं का क्षतों से त्राण करनेवाले राजा को (वर्धय) = बढ़ाइए। यह कोश-दण्ड आदि से खूब समृद्ध बने। (त्वम्) = आप (इमम्) = इसे (विशाम्) = सब प्रजाओं में (एकवृषम्) = अद्वितीय शक्तिशाली व प्रजाओं पर सुखों का वर्षक (कृणु) = कीजिए। २. (अस्य) = इस राजा के (सर्वान्) = सब (अमित्रान्) = शत्रुओं को (नि: अक्ष्णुहि) = निर्गतव्यातिवाला-संकुचित प्रभाववाला (कृणुहि) = कीजिए। (तान्) = उन शत्रुओं को (अहम् उत्तरेषु) = 'मैं उत्कृष्ट होऊँ, मैं उत्कृष्ट होऊँ' इसप्रकार के भावोंवाले संग्ग्रामों में (अस्मै) = इस राजा के लिए (रन्धय) = वशीभूत कीजिए।
भावार्थ -
अद्वितीय शक्तिशाली राजा संग्रामों में सब शत्रुओं को पराजित करके प्रजा पर सुखों का सेचन करनेवाला बने।
इस भाष्य को एडिट करें