Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 26/ मन्त्र 3
अ॒न्यत्रा॒स्मन्न्युच्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥
स्वर सहित पद पाठअ॒न्यत्र॑ । अ॒स्मत् । नि । उ॒च्य॒तु॒ । स॒ह॒स्र॒ऽअ॒क्ष: । अम॑र्त्य: । यम् । द्वेषा॑म् । तम् । ऋ॒च्छ॒तु॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । इत् । ज॒हि॒ ॥२६.३॥
स्वर रहित मन्त्र
अन्यत्रास्मन्न्युच्यतु सहस्राक्षो अमर्त्यः। यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥
स्वर रहित पद पाठअन्यत्र । अस्मत् । नि । उच्यतु । सहस्रऽअक्ष: । अमर्त्य: । यम् । द्वेषाम् । तम् । ऋच्छतु । यम् । ऊं इति । द्विष्म: । तम् । इत् । जहि ॥२६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 26; मन्त्र » 3
विषय - सहस्त्राक्षः अमर्त्य
पदार्थ -
१. यह (सहस्त्राक्ष:) = [सहस्र-सहस्वत्-निरु० ३.२.४] इन्द्रियों पर प्रबल होनेवाले (अमर्त्यः) = नष्ट न होनेवाला-जिसका विनाश बड़ा कठिन है-वह पाप (अस्मत्) = हमसे (अन्यत्र) = अन्य स्थान में ही (न्युच्यतु) = निवासवाला हो। २. यह पाप तो (तम् ऋच्छतु) = उसे प्राप्त हो (यम्) = जिससे (द्वेषाम) = हम प्रीति नहीं करते। (उ) = निश्चय से (यं द्विष्मः) = जिससे हम प्रीति नहीं करते, हे (पाप्मन्) ! (तम् इत्) = उसे ही तू जहि-नष्ट करनेवाला हो-('हिंस्त्र: स्वपापेन विहिंसितः खलु साधुः समत्वेन भयाद् विमुच्यते।')
भावार्थ -
यह प्रबल पाप हमसे दूर ही निवास करे। जो सबका अप्रिय है, वही इस पाप से नष्ट किया जाए।
विशेष -
अपने से पाप को दूर करनेवाला, अपने को ज्ञानाग्नि में परिपक्व करनेवाला यह *भृगु' अगले तीन सूक्तों का ऋषि है। यह सर्वनियन्ता प्रभु को 'यम' के रूप में स्मरण करता है।