Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 3
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःष्वप्ननाशन
यदि॑न्द्र ब्रह्मणस्प॒तेऽपि॒ मृषा॒ चरा॑मसि। प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । ब्र॒ह्म॒ण॒: । प॒ते॒ । अपि॑ । मृषा॑ । चरा॑मसि । प्रऽचे॑ता: । न॒: । अ॒ङ्गि॒र॒स॒: । दु॒:ऽइ॒तात् । पा॒तु॒ । अंह॑स: ॥४५.३॥
स्वर रहित मन्त्र
यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि। प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥
स्वर रहित पद पाठयत् । इन्द्र । ब्रह्मण: । पते । अपि । मृषा । चरामसि । प्रऽचेता: । न: । अङ्गिरस: । दु:ऽइतात् । पातु । अंहस: ॥४५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 3
विषय - प्रचेता: आङ्गिरस:
पदार्थ -
१. हे (इन्द्र) = सर्वशक्तिमन्! (ब्रह्मणस्पते) = ज्ञान के स्वामिन् प्रभो! हम (यत् अपि) = जो कुछ भी (मृषा) = असत्य (चरामसि) = आचरण कर बैठते हैं, (प्रेचेता:) = प्रकृष्ट ज्ञानवाले, (आङ्गिरस:) = शक्तिसम्पन्न आप (न:) = हमें उस (दुरितात्) = दु:ख-प्रापक (अंहसः) = पाप से (पातु) = बचाएँ।
भावार्थ -
ज्ञान व शक्ति का सम्पादन करते हुए हम पापों से ऊपर उठे।
इस भाष्य को एडिट करें