Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 65/ मन्त्र 2
सूक्त - अथर्वा
देवता - इन्द्रः, पराशरः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
निर्ह॑स्तेभ्यो नैर्ह॒स्तं यं दे॑वाः॒ शरु॒मस्य॑थ। वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ऽहम् ॥
स्वर सहित पद पाठनि:ऽह॑स्तेभ्य: । नै॒:ऽह॒स्तम् । यम् । दे॒वा॒: । शरु॑म् । अस्य॑थ । वृ॒श्चामि॑ । शत्रू॑णाम् । बा॒हून् । अ॒नेन॑ । ह॒विषा॑ । अ॒हम् ॥६५.२॥
स्वर रहित मन्त्र
निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ। वृश्चामि शत्रूणां बाहूननेन हविषाऽहम् ॥
स्वर रहित पद पाठनि:ऽहस्तेभ्य: । नै:ऽहस्तम् । यम् । देवा: । शरुम् । अस्यथ । वृश्चामि । शत्रूणाम् । बाहून् । अनेन । हविषा । अहम् ॥६५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 65; मन्त्र » 2
विषय - सैनिकों व प्रजाओं का कर्तव्य
पदार्थ -
१. हे (देवा:) = शत्रुओं के पराजय की कमानवाले सैनिको! [दिव् विजिगीषा] (निहस्तेभ्य:) = हम निहत्थे प्रजाजनों के रक्षण के लिए (यम्) = जिस (नहस्तम्) = शत्रुओं को निहत्था करनेवाले (शरूम) = हिंसक बाण आदि आयुध को (अस्यथ) = तुम फेंकते हो, तो (अहम्) = मैं प्रजाजन भी (अनेन हविषा) = इस हवि के द्वारा राष्ट्र रक्षा के लिए दिये जानेवाले धन के द्वारा (शत्रूणां बाहून्) = शत्रुओं की भुजाओं को (वृश्चामि) = काटता हूँ।
भावार्थ -
शस्त्रास्त्रशून्य हाथोंवाले प्रजाजनों के रक्षण के लिए सैनिक शक्तिप्रयोग के द्वारा शत्रुओं को निहत्था करनेवाले हों। प्रजाजन धन-प्रदान द्वारा इस युद्ध में सफलता प्राप्त करानेवाली हो|
इस भाष्य को एडिट करें