Loading...
अथर्ववेद > काण्ड 7 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 1
    सूक्त - अथर्वा देवता - अदितिः छन्दः - त्रिष्टुप् सूक्तम् - अदिति सूक्त

    अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

    स्वर सहित पद पाठ

    अदि॑ति: । द्यौ: । अदि॑ति: । अ॒न्तरि॑क्षम् । अदि॑ति: । मा॒ता । स: । पि॒ता । स । पु॒त्र: । विश्वे॑ । दे॒वा: । अदि॑ति: । पञ्च॑ । जना॑: । अदि॑ति: । जा॒तम् । अदि॑ति: । जनि॑त्वम् ॥६.१॥


    स्वर रहित मन्त्र

    अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

    स्वर रहित पद पाठ

    अदिति: । द्यौ: । अदिति: । अन्तरिक्षम् । अदिति: । माता । स: । पिता । स । पुत्र: । विश्वे । देवा: । अदिति: । पञ्च । जना: । अदिति: । जातम् । अदिति: । जनित्वम् ॥६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 1

    पदार्थ -

    १.['अदितिः' इति पृथिवीनाम नि० १.१. 'इयं पृथिवी वै देव्यदितिः'तै० १.४.३.१] (अदितिः) = यह अदीना व अखण्डनीया पृथिवी ही (द्यौः) = द्योतनशील स्वर्ग है। (अदितिः अन्तरिक्षम्) = यह अदिति ही हमारे लिए विशाल अवकाश को प्राप्त करानेवाली है। (अदितिः माता) = यह पृथिवी ही हमारी माता है। (सः पिता सः पुत्रः) = वही पिता व पुत्र है। यह हमारा निर्माण करती है [माता], रक्षण करती है [पिता], हमें पवित्र व रक्षित करती है [पुनाति त्रायते]। २. (अदिति: विश्वेदेवा:) = यह अदिति ही सब देव हैं, सब देवों का निवास स्थान है। (पञ्च जनाः अदिति:) = 'ब्राह्मण, क्षत्रिय, वैश्य, शूद्र व निषाद' रूप में विभक्त यह प्रजा अदिति ही है। (जातम् अदितिः) = जो उत्पन्न हो चुके हैं वे भी अदिति ही हैं, (जनित्वम् अदिति:) =  जो उत्पत्स्यमान [उत्पन्न होनेवाले] हैं, वे सब भी अदिति ही हैं। इसप्रकार यहाँ मन्त्र में अदिति की विभूति का वर्णन हुआ है। [इत्यदितेर्विभूतिमाचष्टे-नि०४।२३]

    भावार्थ -

    पृथिवी अदिति' है। यही धुलोक है, अन्तरिक्ष है, माता-पिता व पुत्र है। अदिति ही विश्वेदेव, पञ्चजन, जात व जनित्व है।


     

    इस भाष्य को एडिट करें
    Top