Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 387
ऋषिः - विश्वमना वैयश्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
2

ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म꣣ स꣡खा꣢यः꣣ स्तो꣢म्यं꣣ न꣡र꣢म् । कृ꣣ष्टी꣡र्यो विश्वा꣢꣯ अ꣣भ्य꣢꣫स्त्येक꣣ इ꣢त् ॥३८७॥

स्वर सहित पद पाठ

आ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म्य꣢꣯म् । न꣡र꣢꣯म् । कृ꣣ष्टीः꣢ । यः । वि꣡श्वाः꣢꣯ । अ꣣भ्य꣡स्ति꣢ । अ꣣भि । अ꣡स्ति꣢꣯ । ए꣡कः꣢꣯ । इत् ॥३८७॥


स्वर रहित मन्त्र

एतो न्विन्द्रꣳ स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥३८७॥


स्वर रहित पद पाठ

आ । इत । उ । नु । इन्द्रम् । स्तवाम । सखायः । स । खायः । स्तोम्यम् । नरम् । कृष्टीः । यः । विश्वाः । अभ्यस्ति । अभि । अस्ति । एकः । इत् ॥३८७॥

सामवेद - मन्त्र संख्या : 387
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment

पदार्थ -

शब्दार्थ = ( सखायः ) = हे मित्रो ! ( एत उ ) = आओ आओ  ( य एक इत् ) = जो परमेश्वर एक ही  ( विश्वाः कृष्टीः ) = सब मनुष्यों को  ( अभ्यस्ति ) = तिरस्कृत शासित करने में समर्थ है  ( स्तोम्यम् नरम् ) = स्तुति योग्य सबके नायक  ( इन्द्रम् नु स्तवाम ) = परमेश्वर की शीघ्र हम स्तुति करें।

भावार्थ -

भावार्थ = हे प्यारे मित्रो ! आओ, आओ हम सब मिलकर उस सर्वशक्तिमान् सबके नियन्ता एक प्रभु की शीघ्र स्तुति करें, हमारा शरीर क्षणभंगुर है, ऐसा न हो कि हमारे मन-की-मन में रह जाये, इसलिए प्राकृत पदार्थों में अत्यन्तासक्ति न करते हुए, उस स्तुति योग्य सबके स्वामी जगदीश्वर की स्तुति प्रार्थना उपासना में अपने मन को लगा कर शान्ति को प्राप्त होवें ।

इस भाष्य को एडिट करें
Top