Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 91
ऋषिः - अग्निस्तापसः देवता - विश्वेदेवाः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
1

सो꣢म꣣ꣳ रा꣡जा꣢नं꣣ व꣡रु꣢णम꣣ग्नि꣢म꣣न्वा꣡र꣢भामहे । आ꣣दित्यं꣢꣫ विष्णु꣣ꣳ सू꣡र्यं꣢ ब्र꣣ह्मा꣡णं꣢ च꣣ बृ꣢ह꣣स्प꣡ति꣢म् ॥९१॥

स्वर सहित पद पाठ

सो꣡म꣢꣯म् । रा꣡जा꣢꣯नम् । व꣡रु꣢꣯णम् । अ꣣ग्नि꣢म् । अ꣣न्वा꣡र꣢भामहे । अ꣣नु । आ꣡र꣢꣯भामहे । आ꣣दित्य꣢म् । आ꣣ । दित्य꣢म् । वि꣡ष्णु꣢꣯म् । सू꣡र्य꣢꣯म् । ब्र꣣ह्मा꣡ण꣢म् । च꣣ । बृ꣡हः꣢꣯ । प꣡ति꣢꣯म् ॥९१॥


स्वर रहित मन्त्र

सोमꣳ राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिम् ॥९१॥


स्वर रहित पद पाठ

सोमम् । राजानम् । वरुणम् । अग्निम् । अन्वारभामहे । अनु । आरभामहे । आदित्यम् । आ । दित्यम् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहः । पतिम् ॥९१॥

सामवेद - मन्त्र संख्या : 91
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment

पदार्थ -

शब्दार्थ = हम ( सोमम् ) = शान्त स्वरूप, शान्तिदायक, सारे जगत् के जनक  ( राजानम् ) = सबके प्रकाशक  ( वरुणम् ) = श्रेष्ठ  ( अग्निम् ) = सर्वत्र व्यापक, पूज्य, ज्ञानस्वरूप, सन्मार्ग-प्रदर्शक, परमात्मा को  ( अनु आरभामहे ) = प्रतिदिन स्मरण करते हैं  ( च ) = और  ( आदित्यम् ) = अखण्ड  ( विष्णुम् ) = सर्वत्र व्यापक  ( सूर्यम् ) = सब चराचर के आत्मा  ( ब्रह्माणम् ) = सबसे बड़े  ( बृहस्पतिम् ) = वेदवाणी के स्वामी को हम सदा स्मरण करते हैं। 

भावार्थ -

भावार्थ = जिस परमेश्वर के ये नाम हैं— सोम, राजा, वरुण, अग्नि, आदित्य, विष्णु, सूर्य, ब्रह्मा और बृहस्पति ऐसे अनन्त नामोंवाले परमात्मा को हम सदा स्मरण करते हैं। क्योंकि वह जगत्पति, परमेश्वर ही इस लोक और परलोक में हमें सुखी करनेवाला है । 

इस भाष्य को एडिट करें
Top