Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 26/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - सविता, भग इन्द्रः
छन्दः - एकावसाना त्रिपदा साम्नी त्रिष्टुप्
सूक्तम् - सुख प्राप्ति सूक्त
सखा॒साव॒स्मभ्य॑मस्तु रा॒तिः सखेन्द्रो॒ भगः॑। स॑वि॒ता चि॒त्ररा॑धाः ॥
स्वर सहित पद पाठसखा॑ । अ॒सौ । अ॒स्मभ्य॑म् । अ॒स्तु॒ । रा॒ति: । सखा॑ । इन्द्र॑: । भग॑: । स॒वि॒ता । चि॒त्रऽरा॑धा: ॥
स्वर रहित मन्त्र
सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः। सविता चित्रराधाः ॥
स्वर रहित पद पाठसखा । असौ । अस्मभ्यम् । अस्तु । राति: । सखा । इन्द्र: । भग: । सविता । चित्रऽराधा: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 26; मन्त्र » 2
विषय - रक्षा, सभ्यता और शान्ति।
भावार्थ -
( असौ ) वह ( रातिः ) सबको धन ऐश्वर्य देने वाला पुरुष, ( भगः ) ऐश्वर्यों का स्वामी, ( सविता ) सबका प्रेरक और ( चित्रराधाः ) नाना प्रकार से आराधना और साधना करने योग्य या नाना अद्भुत ऐश्वर्यों का स्वामी (इन्द्रः) राजा के समान परमेश्वर ही ( अस्मभ्यं ) हमारा (सखा) एकमात्र मित्र (अस्तु ) हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। इन्दादयो मन्त्रोक्ता बहवो देवताः। १,३ गायत्री, २ त्रिपदा साम्नी त्रिष्टुप्। ४ पादनिचृत्। २, ४ एकावसाना। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें