अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 4
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑ञ्जीवित॒योप॑नान्। तांस्त्वं दे॑वि॒ पृश्नि॑पर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥
स्वर सहित पद पाठगि॒रिम् । ए॒ना॒न् । आ । वे॒श॒य॒ । कण्वा॑न् । जी॒वि॒त॒ऽयोप॑नान् । तान् । त्वम् । दे॒वि॒ । पृ॒श्नि॒ऽप॒र्णि॒ । अ॒ग्नि:ऽइ॑व । अ॒नु॒ऽदह॑न् । इ॒हि॒ ॥२५.४॥
स्वर रहित मन्त्र
गिरिमेनाँ आ वेशय कण्वाञ्जीवितयोपनान्। तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्निहि ॥
स्वर रहित पद पाठगिरिम् । एनान् । आ । वेशय । कण्वान् । जीवितऽयोपनान् । तान् । त्वम् । देवि । पृश्निऽपर्णि । अग्नि:ऽइव । अनुऽदहन् । इहि ॥२५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 4
विषय - पृश्निनपर्णी ओषधि का वर्णन।
भावार्थ -
हे (देवि पृश्निपर्णि) दिव्य गुणों से युक्त पृश्निपर्णि ओषधे तू (एनान्) इन (कण्वान्) पापमूलक, जीवन को मिटा देने वाले या उदास कर देने वाले (जीवितयोपनान्) जीवन को संदेह में डालने वालै रोगों को (गिरि) पर्वतों पर (आवेशय) भेजदे अर्थात् परे करदे । और (त्वं) तू (तान्) उनको (अग्निः इव) अग्नि के समान (अनुदहन्) जलाती हुई (इहि) प्राप्त हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः । वनस्पतिर्देवता । पृश्निपर्णीस्तुतिः । १,३,५ अनुष्टुभः। ४ भुरिगनुष्टुप् । पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें