अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 5
सूक्त - शौनकः
देवता - अग्निः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - सपत्नहाग्नि
अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑। विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
स्वर सहित पद पाठअति॑ । निह॑: । अति॑ । सृध॑: । अति॑ । अचि॑त्ती: । अति॑ । द्विष॑: । विश्वा॑ । हि । अ॒ग्ने॒ । दु॒:ऽइ॒ता । त॒र॒ । त्वम् । अथ॑ । अ॒स्मभ्य॑म् । स॒हऽवी॑रम् । र॒यिम् । दा॒: ॥६.५॥
स्वर रहित मन्त्र
अति निहो अति सृधो ऽत्यचित्तीरति द्विषः। विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥
स्वर रहित पद पाठअति । निह: । अति । सृध: । अति । अचित्ती: । अति । द्विष: । विश्वा । हि । अग्ने । दु:ऽइता । तर । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दा: ॥६.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 5
विषय - विद्वान् राजा का कर्तव्य ।
भावार्थ -
हे (अग्ने) परमेश्वर और राजन् ! ( त्वम् ) तू ( निहः ) घातक कामादि या समस्त प्रजानाशक शत्रु के प्रतिभटों को (अतितर) विजय कर और (सृधः) देह का या राष्ट्र का धन और बल शोषण करने और कुत्सित आचरण वाले कामादि या लोगों को भी (अतितर) वश कर और ( अचित्तीः ) आत्मिक अज्ञान या प्रजास्थ अज्ञान का भी (अतितर) नाश कर, ( द्विषः अति ) द्वेष आदि कुत्सित भावों या प्रजा में पारस्परिक द्वेषभाव को भी वश कर। हे अग्ने ! परमेश्वर और राजन् तू (विश्वा) समस्त (दुरिता) दुष्ट आचरणों को (अति तर) नष्ट कर। ( अथ ) और (अस्मभ्यं) हमें (सहवीरं) वीरपुत्रों सहित और वीरपुरुषों सहित ( रयिं ) आत्मिक या प्राकृतिक धन लक्ष्मी को ( दाः ) दे, प्राप्त करा ।
टिप्पणी -
‘अतिस्त्रिधो’ इति (द्वि०) अतिस्निधोऽत्यचित्तिमत्यरातिमग्ने। विश्वाह्यग्ने दुरितासहस्वाथा स्मभ्य ꣲ सहवीरा ꣲ रयिंदाः । इति यजु०।
स्रेवतिः कुत्सितकर्मा इति उव्वटः।
ऋषि | देवता | छन्द | स्वर - सम्पत्कामः शौनक ऋषिः। अग्निर्देवता। अग्निस्तुतिः। १-३ त्रिष्टुभः। ४ चतुष्पदा आर्षी पंक्तिः। ५ विराट् प्रस्तारपङ्क्तिः । पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें