अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 7
सूक्त - मृगारः
देवता - प्रचेता अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यं॑ च॒ केव॑लम्। स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयस्य॑ । इ॒दम् । प्र॒ऽदिशि॑ । यत् । वि॒ऽरोच॑ते । यत् । जा॒तम् । ज॒नि॒त॒व्य᳡म् । च॒ । केव॑लम् । स्तौमि॑ । अ॒ग्निम् । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.७॥
स्वर रहित मन्त्र
यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम्। स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयस्य । इदम् । प्रऽदिशि । यत् । विऽरोचते । यत् । जातम् । जनितव्यम् । च । केवलम् । स्तौमि । अग्निम् । नाथित: । जोहवीमि । स: । न: । मुञ्चतु । अंहस: ॥२३.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 7
विषय - पापमोचन की प्रार्थना।
भावार्थ -
(इदं) यह समस्त जगत् (यद् विरोचते) जो नाना प्रकार से शोभा दे रहा है (यत् जातं) जो उत्पन्न हुआ और (जनितव्यं च) जो उत्पन्न होगा वह सब, (केवलम्) विना किसी अन्य की अपेक्षा किये, एकमात्र (यस्य प्रदिशि) जिसके उत्कृष्ट शासन में है। (नाथितः) पापों के फल रूप दुःखों से संतप्त लेकर मैं जीव उस (अग्निं) अग्निस्वरूप पाप प्रदायक तेजोमय देव की (स्तौमि) स्तुति करता हूं और (जोहवीमि) बार २ पुकार करता हूं। (सः नः (अंहसः मुञ्चतु) वह हमें हमारे पापों से मुक्त करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
मृगार ऋषिः। इतः परं सप्त मृगारसंज्ञानि सूक्तानि तत्र नाना देवताः। ३ पुरस्ता-ज्ज्योतिष्मती। ४ अनुष्टुप्। ६ प्रस्तार पंक्तिः॥ १-२, ७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें