Loading...
अथर्ववेद > काण्ड 6 > सूक्त 112

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 112/ मन्त्र 2
    सूक्त - अथर्वा देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त

    उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥

    स्वर सहित पद पाठ

    उत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अ॒ग्ने॒ । ए॒षाम् । त्रय॑: । त्र‍ि॒ऽभि: । उत्सि॑ता: । येभि॑: । आस॑न् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । पि॒ता॒पु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ । सर्वा॑न् ॥११२.२॥


    स्वर रहित मन्त्र

    उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन्। स ग्राह्याः पाशान्वि चृत प्रजानन्पितापुत्रौ मातरं मुञ्च सर्वान् ॥

    स्वर रहित पद पाठ

    उत् । मुञ्च । पाशान् । त्वम् । अग्ने । एषाम् । त्रय: । त्र‍िऽभि: । उत्सिता: । येभि: । आसन् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । पितापुत्रौ । मातरम् । मुञ्च । सर्वान् ॥११२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 112; मन्त्र » 2

    भावार्थ -
    हे अग्ने ! राजन् ! प्रभो (त्वम्) तू (एषाम्) इनके माता पिता और भाई के (पाशान्) पाशों को (उन्मुञ्च) खोल दे (येभिः) जिन (त्रिभिः) तीन पाशों से (एषाम्) बड़े भाई के अधिकारों पर आघात करने वालों में (त्रयः) मा बाप और छोटा भाई तीनों (उत्सिताः) बँधे हुए (आसन्) हों। (सः) वह अग्नि, राजा (प्रजानन्) उत्तम रूप से सब व्यवस्था को जानता हुआ (ग्राह्याः) कैद के (पाशान्) पाशों को (वि चृत) खोल दे और (पितापुत्रौ) बाप बेटे और (मातरम्) माता की और इस निमित्त फँसे (सर्वान्) सब को (मुञ्च) छोड़ दे। यदि बड़े भाई के अधिकारों पर आघात हो राजा, इस दोष में सबको पकड़े और जांच पड़ताल करके जो निर्दोष हों उनको बन्धन से मुक्त करे, अन्यथा नहीं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अग्निर्देवता। त्रिष्टुभः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top