Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 19/ मन्त्र 3
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च। अ॒स्मान्पु॑नीहि॒ चक्ष॑से ॥
स्वर सहित पद पाठउ॒भाभ्या॑म् । दे॒व॒ । स॒वि॒त॒: । प॒वित्रे॑ण । स॒वेन॑ । च॒ । अ॒स्मान् । पु॒नी॒हि॒ । चक्ष॑से ॥१९.३॥
स्वर रहित मन्त्र
उभाभ्यां देव सवितः पवित्रेण सवेन च। अस्मान्पुनीहि चक्षसे ॥
स्वर रहित पद पाठउभाभ्याम् । देव । सवित: । पवित्रेण । सवेन । च । अस्मान् । पुनीहि । चक्षसे ॥१९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 19; मन्त्र » 3
विषय - पवित्र होने की प्रार्थना।
भावार्थ -
हे (सवितः देव) सर्वोत्पादक, सर्वप्रेरक परमेश्वर देव ! (पवित्रेण) अपने पवित्र करनेहारे ज्ञान और (सवेन च) कर्म (उभाभ्यां) दोनों से (चक्षसे) अपने साक्षात् दर्शन के लिये (अस्मान्) हमें (पुनीहि) पवित्र कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शन्तातर्ऋषिः। नाना देवता, उत चन्द्रमा देवता। १, २ गायत्र्यौ, ३ अनुष्टुप् । तृचं सूक्तम्॥
इस भाष्य को एडिट करें