Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 35/ मन्त्र 3
वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥
स्वर रहित मन्त्र
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्। एषु द्युम्नं स्वर्यमत् ॥
स्वर रहित पद पाठवैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 35; मन्त्र » 3
विषय - ईश्वर स्तुति, प्रार्थना
भावार्थ -
(वैश्वानरः) समस्त जीवों का कल्याणकारी प्रभु (अंगिरसां) ज्ञानवान् पुरुषों की (स्तोमम्) स्तुतियों और (उक्थं) कहे वचन या उच्चारण किये वेदमन्त्र को (च) भी (चाक्लृपत्) समर्थ, सफल या फल-उत्पादन में समर्थ करता है। वही (स्वः) प्रकाशस्वरूप और सुखमय प्रभु (एषु) इन ज्ञानियों को (द्युम्नं) प्रकाश, धन और ज्ञान (आ यमत्) प्रदान करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कौशिक ऋषिः। वैश्वानरा देवता। गायत्रं छन्दः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें