Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 61/ मन्त्र 3
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विश्वस्रष्टा सूक्त
अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सिन्धू॑न्। अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑मि॒ यो अ॑ग्नीषो॒मावजु॑षे॒ सखा॑या ॥
स्वर सहित पद पाठअ॒हम् । ज॒जा॒न॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒हम् । ऋ॒तून् । अ॒ज॒न॒य॒म् । स॒प्त । सिन्धू॑न् । अ॒हम् । स॒त्यम् । अनृ॑तम् । यत् । वदा॑मि । य: । अ॒ग्नी॒षो॒मौ । अजु॑षे । सखा॑या ॥६१.३॥
स्वर रहित मन्त्र
अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून्। अहं सत्यमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥
स्वर रहित पद पाठअहम् । जजान । पृथिवीम् । उत । द्याम् । अहम् । ऋतून् । अजनयम् । सप्त । सिन्धून् । अहम् । सत्यम् । अनृतम् । यत् । वदामि । य: । अग्नीषोमौ । अजुषे । सखाया ॥६१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 61; मन्त्र » 3
विषय - ईश्वर का स्वतः विभूति-परिदर्शन।
भावार्थ -
(अम्) मैं ईश्वर ही (पृथिवीम्) पृथिवी को (जजान) प्रकट करता हूं, उत्पन्न करता हूं। (उत) और (द्याम्) द्युलोक को भी (जजान) प्रकट करता हूं। (अहम्) मैं ही (ऋतून्) गतिशील (सप्त सिन्धून्) सात प्राण, प्रवाहों को भी (अजनयम्) प्रकट करता हूं, उत्पन्न करता हूं। और (सत्यं यत्) सत्य, परमार्थ सत् क्या है ? और (अनृतम्) व्यवहार में असत् एवं विनश्वर, अध्रुव, ध्वंसयोग्य असत्य क्या है यह सब ठीक ठीक (अहं वदामि) मैं ही उपदेश करता हूं। और (सखायौ) समान आख्यान वाले, वा समान रूप से ‘ख’ = इन्द्रियों में ‘अय’ = गति करने वाले (अग्निषोमौ) अग्नि और सोम, सूर्य और चन्द्र, प्राण और अपान इन दोनों को मैं आत्मा ही (अजुषे) सेवन करता हूं। इस सूक्त की गीता के ‘विभूति-योग’ नाम दशम अध्याय से तुलना करनी चाहिये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। त्रिष्टुभः २-३ भुरिजौ। तृचं सूक्तम्॥
इस भाष्य को एडिट करें