Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि। अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥
स्वर सहित पद पाठनि:ऽह॑स्ता: । स॒न्तु॒ । शत्र॑व: । अङ्गा॑ । ए॒षा॒म् । म्ला॒प॒या॒म॒सि॒ । अथ॑ । ए॒षा॒म् । इ॒न्द्र॒ । वेदां॑सि । श॒त॒ऽश: । वि । भ॒जा॒म॒है॒ ॥६६.३॥
स्वर रहित मन्त्र
निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि। अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥
स्वर रहित पद पाठनि:ऽहस्ता: । सन्तु । शत्रव: । अङ्गा । एषाम् । म्लापयामसि । अथ । एषाम् । इन्द्र । वेदांसि । शतऽश: । वि । भजामहै ॥६६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 3
विषय - शत्रुओं का निःशस्त्रीकरण।
भावार्थ -
(शत्रवः) शत्रु लोग (निर्हस्ताः सन्तु) निहत्थे होकर रहे और हम (एषाम् अङ्गा) उनके अङ्गों को (म्लापयामसि) लुंजा पुंजा करदें। और हे इन्द्र ! (एषाम्) इनके (वेदांसि) धनों को हम (शतशः) सैकड़ों प्रकार से (वि भजामहै) आपस में बांट लिया करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्र उत इन्द्रो देवता। १ त्रिष्टुप्। २-३ अनुष्टुप्। तृचं सृक्तम्॥
इस भाष्य को एडिट करें