Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 99/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता
छन्दः - भुरिग्बृहती
सूक्तम् - कल्याण के लिए यत्न
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः। देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥
स्वर सहित पद पाठपरि॑ । द॒द्म॒: । इन्द्र॑स्य । बा॒हू इति॑ । स॒म॒न्तम् । त्रा॒तु: । त्राय॑ताम् । न॒: । देव॑ । स॒वि॒त॒: । सोम॑ । रा॒ज॒न् । सु॒ऽमन॑सम् । मा॒ । कृ॒णु॒ । स्व॒स्तये॑ ॥९९.३॥
स्वर रहित मन्त्र
परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः। देव सवितः सोम राजन्सुमनसं मा कृणु स्वस्तये ॥
स्वर रहित पद पाठपरि । दद्म: । इन्द्रस्य । बाहू इति । समन्तम् । त्रातु: । त्रायताम् । न: । देव । सवित: । सोम । राजन् । सुऽमनसम् । मा । कृणु । स्वस्तये ॥९९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 99; मन्त्र » 3
विषय - राष्ट्ररक्षा का उपाय।
भावार्थ -
हम प्रजागण। (इन्द्रस्य) राजा की (बाहू) भुजाएँ अर्थात् रोकने वाली सेनाएं (परि दद्मः) अपने चारों ओर खड़ी पावें। (त्रातुः) देश के पालक राजा की (बाहू) भुजाएँ अर्थात् बाधक सेनाएं (नः) हमें (समन्तम्) सब ओरों से (त्रायताम्) रक्षा करें। हे (देव) विजिगीषु ! (सवितः) सब राष्ट्र के कार्यों के संचालक ! हे (सोम) सर्व उत्तम कार्यों के प्रवर्तक ! (राजन्) राजन् ! (मा) मुझे (स्वस्तये) कल्याण के लिये (सुमनसम्) शुभ चित्त वाला (कृणु) बनाये रख।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वनस्पतिर्देवता, ३ सोमः सविता च देवते। १, २ अनुष्टुभौ। ३ भुरिग् बृहती। तृचं सूक्तम्॥
इस भाष्य को एडिट करें