ऋग्वेद - मण्डल 1/ सूक्त 38/ मन्त्र 14
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑इव ततनः । गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥
स्वर सहित पद पाठमि॒मी॒हि । श्लोक॑म् । आ॒स्ये॑ । प॒र्जन्यः॑ऽइव । त॒त॒नः॒ । गाय॑ । गा॒य॒त्रम् । उ॒क्थ्य॑म् ॥
स्वर रहित मन्त्र
मिमीहि श्लोकमास्ये पर्जन्यइव ततनः । गाय गायत्रमुक्थ्यम् ॥
स्वर रहित पद पाठमिमीहि । श्लोकम् । आस्ये । पर्जन्यःइव । ततनः । गाय । गायत्रम् । उक्थ्यम्॥
ऋग्वेद - मण्डल » 1; सूक्त » 38; मन्त्र » 14
अष्टक » 1; अध्याय » 3; वर्ग » 17; मन्त्र » 4
अष्टक » 1; अध्याय » 3; वर्ग » 17; मन्त्र » 4
विषय - मरुद्-गणों, वीरों, विद्वानों वैश्यों और प्राणों का वर्णन ।
भावार्थ -
हे विद्वन्! तू (श्लोकम्) वेदवाणी को (आस्ये) मुख में (मिमीहि) करले, उसे कण्ठस्थ कर। और उस वेदवाणी को (ततनः पर्जन्यः) मेघ के समान गर्जना करते हुए दूर दूर तक गम्भीर स्वर से फैला, उसका उपदेश कर। और (गायत्रम्) गायत्री छन्द में कहे (उक्थ्यम्) स्तुति युक्त वेद-वचन समूह को (गाय) स्वयं गानकर, पढ़ और पढ़ा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १– १५ कण्वो घौर ऋषिः । मरुतो देवताः ।। छन्द:—१, ८, ११, १३, १४, १५, ४ गायत्री २, ६, ७, ९, १० निचृद्गायत्री । ३ पादनिचृद्गायत्री । ५ १२ पिपीलिकामध्या निचृत् । १४ यवमध्या विराड् गायत्री । पञ्चदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें