Loading...
ऋग्वेद मण्डल - 1 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 38/ मन्त्र 15
    ऋषिः - कण्वो घौरः देवता - मरूतः छन्दः - गायत्री स्वरः - षड्जः

    वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् । अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥

    स्वर सहित पद पाठ

    वन्द॑स्व । मारु॑तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण॑म् । अ॒स्मे इति॑ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥


    स्वर रहित मन्त्र

    वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् । अस्मे वृद्धा असन्निह ॥

    स्वर रहित पद पाठ

    वन्दस्व । मारुतम् । गणम् । त्वेषम् । पनस्युम् । अर्किणम् । अस्मे इति । वृद्धाः । असन् । इह॥

    ऋग्वेद - मण्डल » 1; सूक्त » 38; मन्त्र » 15
    अष्टक » 1; अध्याय » 3; वर्ग » 17; मन्त्र » 5

    भावार्थ -
    हे मनुष्य! तू (त्वेषं) अति तेजस्वी (पनस्युम्) व्यवहार कुशल, (अर्किणम्) उत्तम ज्ञानसम्पन्न, (मारुतम् गणम्) प्राणों और वायुगणों के समान उपकारी वीरों और विद्वानों के समूह को (वन्दस्व) अभिवादन और स्तुति कर। वे (अस्मे) हमारे (वृद्धाः) ज्ञान और आयु वृद्ध होकर (इह) इस लोक में (असन्) हितकारी हों। वायुगण—विद्युत् से दीप्तियुक्त हैं, वे सूर्य से युक्त होने से 'अर्को' हैं। इति सप्तदशो वर्गः ।

    ऋषि | देवता | छन्द | स्वर - १– १५ कण्वो घौर ऋषिः । मरुतो देवताः ।। छन्द:—१, ८, ११, १३, १४, १५, ४ गायत्री २, ६, ७, ९, १० निचृद्गायत्री । ३ पादनिचृद्गायत्री । ५ १२ पिपीलिकामध्या निचृत् । १४ यवमध्या विराड् गायत्री । पञ्चदशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top