Loading...
ऋग्वेद मण्डल - 1 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 54/ मन्त्र 11
    ऋषिः - सव्य आङ्गिरसः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म्। रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ॥

    स्वर सहित पद पाठ

    सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् । रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥


    स्वर रहित मन्त्र

    स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम्। रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥

    स्वर रहित पद पाठ

    सः। शेऽवृधम्। अधि। धाः। द्युम्नम्। अस्मे इति। महि। क्षत्रम्। जनाषाट्। इन्द्र। तव्यम्। रक्ष। च। नः। मघोनः। पाहि। सूरीन्। राये। च। नः। सुऽअपत्यै। इषे। धाः ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 54; मन्त्र » 11
    अष्टक » 1; अध्याय » 4; वर्ग » 18; मन्त्र » 6

    भावार्थ -
    हे ( इन्द्र ) राजन् ! (सः) वह तू ( जनाषाट् ) समस्त जनों को अपने वश करने में समर्थ होकर ( शेवृधम् ) शान्ति और सुख को बढ़ानेवाले ( घुम्नम् ) ऐश्वर्य को और (महि) बड़े भारी ( तव्यम् ) बलशाली ( क्षत्रम् ) क्षत्रिय बल को (अस्मे) हमारी रक्षा के लिए (अधि धाः) खूब अधिक मात्रा में रख । और (नः) हमारे ( राये ) ऐश्वर्य की वृद्धि के लिए और ( स्वपत्यै ) उत्तम, गुणशाली पुत्रों को भरण पोषण करनेवाले ( इषे ) अन्न की वृद्धि और रक्षा के लिए (नः ) हममें से ( मघोनः ) नियुक्त ऐश्वर्यवान् और ( सूरीन् ) विद्वान् पुरुषों की भी (रक्ष) रक्षा कर, कर और पालन कर । इत्यष्टादशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - सव्य आङ्गिरस ऋषिः ॥ इन्द्रो देवता ॥ छन्दः– १, ४, १० विराड्जगती । २, ३, ५ निचृज्जगती । ७ जगती । ६ विरात्रिष्टुप् । ८,९, ११ निचृत् त्रिष्टुप् । एकादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top