Loading...
ऋग्वेद मण्डल - 10 के सूक्त 106 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 106/ मन्त्र 1
    ऋषिः - भुतांशः काश्यपः देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व । स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥

    स्वर सहित पद पाठ

    उ॒भौ । ऊँ॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव । स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥


    स्वर रहित मन्त्र

    उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥

    स्वर रहित पद पाठ

    उभौ । ऊँ इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाऽइव । सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥ १०.१०६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 106; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 1; मन्त्र » 1

    भावार्थ -
    हे स्त्री पुरुषो ! (उभा उ) आप दोनों ही (नूनं) निश्चय से (तत् इत) उसी प्राप्तव्य ब्रह्म को (अर्थयेथे) प्रार्थना करो, उसको प्राप्त करने का यत्न करो। (अपसा इव) शिल्पी लोग जिस प्रकार (वस्त्रा) नाना वस्त्रों को फैलाते हैं उसी प्रकार आप दोनों भी (अपसा) कर्मशील होकर (धियः) नाना कर्मों को (वि तन्वाथे) विशेष रूप से करते रहो। आप दोनों (सध्रीचीना) एक साथ मिलकर (ईम् यातवे) उस उद्देश्य की ओर जाने के लिये (प्र अजीगः) आप दोनों विद्वान् उपदेश करें। और (सु-दिना इव) उत्तम दिन रात्रि के समान (पृक्षः) परस्पर के सम्पर्क वा प्रेम को (आ तंसयेथे) उत्तम ही उत्तम बनाओ।

    ऋषि | देवता | छन्द | स्वर - ऋषि र्भूतांशः काश्यपः॥ अश्विनो देवते॥ छन्द:–१– ३, ७ त्रिष्टुप्। २, ४, ८–११ निचृत त्रिष्टुप्। ५, ६ विराट् त्रिष्टुप् ॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top