Loading...
ऋग्वेद मण्डल - 10 के सूक्त 109 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 3
    ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् । न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

    स्वर सहित पद पाठ

    हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥


    स्वर रहित मन्त्र

    हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

    स्वर रहित पद पाठ

    हस्तेन । एव । ग्राह्यः । आऽधिः । अस्याः । ब्रह्मऽजाया । इयम् । इति । च । इत् । अवोचत् । न । दूताय । प्रऽह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥ १०.१०९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 3
    अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 3

    भावार्थ -
    (अस्याः आधिः) इसका सब ओर से वशीकृत स्वरूप (हस्तेन) हाथ के समान व्यापक बल से ही (ग्राह्यः) ग्रहण करने योग्य है। विद्वान् जन इसका (ब्रह्म-जाया इति च) महान् परमेश्वर की, वा महान् विश्व रूप पुत्र की उत्पादक जाया के समान ही (अवोचन्) उपदेश करते हैं। (एषा) वह प्रकृति (दूताय) संतापकारी, अन्य अवान्तर कारक के वा (प्रह्ये) प्रेरक के अधीन (न तस्थे) विद्यमान न थी। प्रत्युत उसी सर्वशक्तिमान् की प्रेरणा के अधीन थी (तथा) उस प्रकार से (क्षत्रियस्य) बल, वीर्यशाली परमेश्वर का (राष्ट्रम्) देदीप्यमान तेज, बलशाली राजा के राष्ट्र के समान ही (गुपितम्) सुरक्षित रहता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्जुहूर्ब्रह्मजायोर्ध्वनाभा वा ब्राह्मः। विश्वेदेवा देवताः। छन्दः-१ निचृत् त्रिष्टुप्। २, ४, ५ त्रिष्टुप्। ६, ७ अनुष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top