ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 4
ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
दे॒वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः । भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
स्वर सहित पद पाठदे॒वाः । ए॒तस्या॑म् । अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षयः॑ । तप॑से । ये । नि॒ऽसे॒दुः । भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । उप॑ऽनीता । दुः॒ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥
स्वर रहित मन्त्र
देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः । भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥
स्वर रहित पद पाठदेवाः । एतस्याम् । अवदन्त । पूर्वे । सप्तऽऋषयः । तपसे । ये । निऽसेदुः । भीमा । जाया । ब्राह्मणस्य । उपऽनीता । दुःऽधाम् । दधाति । परमे । विऽओमन् ॥ १०.१०९.४
ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 4
विषय - सात ऋषि, सात देवगण, सात प्राण, प्रकृति की महती शक्ति और परमेश्वर की ओम् शक्ति द्वारा प्रकृति का धारण।
भावार्थ -
(ये) जो (एतस्याम्) इसमें (पूर्वे) पूर्व ही विद्यमान, (सप्त-ऋषयः) सात ज्ञान निदर्शक, कारण रूप तत्त्व, या ज्ञानवान् तत्वदर्शी ऋषि (तपसे निषेदुः) तप के लिये विराजे वे (देवाः) देव, प्रकाशमान तत्त्व या विद्वान् जन इस प्रकृति के समबन्ध में (अवदन्त) बतलाते हैं कि (ब्राह्मणस्य) ब्रह्म, परमेश्वर की शक्ति से उत्पन्न संसार की (जाया) उत्पन्न करने वाली, परमेश्वर की पत्नी के तुल्य प्रकृति (उप-नीता) समीप प्राप्त होकर (भीमा) अति भयानक है, वह विशाल अति शक्तिशालिनी है। वह प्रभु (परमे वि-ओमन्) परम व्योम, परम रक्षा, वल पर ही उस (दुर्धाम्) दुर्धारणीय विशाल प्रकृति को (दधाति) धारण करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्जुहूर्ब्रह्मजायोर्ध्वनाभा वा ब्राह्मः। विश्वेदेवा देवताः। छन्दः-१ निचृत् त्रिष्टुप्। २, ४, ५ त्रिष्टुप्। ६, ७ अनुष्टुप्॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें