ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 1
तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् । यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥
स्वर सहित पद पाठतम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् । यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥
स्वर रहित मन्त्र
तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् । यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥
स्वर रहित पद पाठतम् । अस्य । द्यावापृथिवी इति । सऽचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् । यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुऽमान् । अवर्धत ॥ १०.११३.१
ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 1
विषय - इन्द्र। सूर्यवत् प्रमुख शासक के कर्त्तव्यों का वर्णन।
भावार्थ -
(यत्) सूर्य जिस प्रकार (क्रतुमान्) कर्म सामर्थ्य से सम्पन्न होकर (सोमस्य पीत्वी) सोम का पान कर, (महिमानं इन्द्रियं कृण्वानः) बड़े भारी ऐश्वर्य को उत्पन्न करता हुआ, (एैत्) प्राप्त होता है और (अस्य शुष्मम्) इसके सर्वशोषक तेज को (द्यावा पृथिवी अनु आवताम्) आकाश और भूमि दोनों प्राप्त करते हैं। उसी प्रकार (क्रतुमान्) कर्म सामर्थ्यवान् पुरुष (सोमस्य पीत्वी) ऐश्वर्य वा प्रजागण का पालन करके, (महिमानं इन्द्रियं कृण्वानः) महान् इन्द्रोचित ऐश्वर्य को प्रकट करता हुआ (यत् ऐत) जब प्राप्त होता है तब (स चेतसा) समान चित्त वाले, (द्यावा पृथिवी) शास्य और शासक वर्ग (विश्वेभिः देवैः) समस्त विद्वानों सहित (अस्य शुष्मम् अनु) इसके बल के पीछे (अनु आवताम्) अनुगमन करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें