Loading...
ऋग्वेद मण्डल - 10 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 2
    ऋषिः - शतप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥

    स्वर सहित पद पाठ

    तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ । दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥


    स्वर रहित मन्त्र

    तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते । देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥

    स्वर रहित पद पाठ

    तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते । देवेभिः । इन्द्रः । मघऽवा । सयावऽभिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः ॥ १०.११३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 2
    अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 2

    भावार्थ -
    (अस्य ओजसा) इसके ही प्रताप से (विष्णुः) व्यापक वायु (मधुनः अंशुं दघन्वान्) जल के अंश को धारण करता हुआ और इसी बल से (विष्णुः) पृथिवी (मधुनः अंशुं दधन्वान्) अन्न के व्यापक अंश को धारण करती हुई, (अस्य महिमानं विरप्शते) इस सूर्य की महिमा को बतलाती है, और (इन्द्रः) तेजस्वी (मघवा) ऐश्वर्य, समृद्धि का स्वामी सूर्य (स-यावभिः देवेभिः) एक साथ जाने वाले किरणों से (वृत्रं जघन्वान्) मेघ का नाश करता हुआ (वरेण्यः अभवत्) सबसे चाहने योग्य हो जाता है,(२) इसी प्रकार (अस्य ओजसा) इस राजा के बल पराक्रम से (मधुनः अंशुं दधन्वान्) ज्ञान, बल, सामर्थ्य और अन्न का व्यापक सामर्थ्य धारण करता हुआ (विष्णुः) प्रजाजन (अस्य महिमानं विरप्शते) इसके महान् सामर्थ्य को बतलाता है। वह (इन्द्रः) शत्रुहन्ता (मघवा) ऐश्वर्यवान् राजा (सन्यावभिः देवेभिः) एक साथ चलने वाले विजयाभिलाषी वीरों के सहित (वृत्रं जघन्वान्) बढ़ते शत्रु को नाश करता हुआ (वरेण्यः अभवत्) सर्वश्रेष्ठ होजाता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top