ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 3
वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ । विश्वे॑ ते॒ अत्र॑ म॒रुत॑: स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥
स्वर सहित पद पाठवृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥
स्वर रहित मन्त्र
वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे । विश्वे ते अत्र मरुत: सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥
स्वर रहित पद पाठवृत्रेण । यत् । अहिना । बिभ्रत् । आयुधा । सम्ऽअस्थिथाः । युधये । शंसम् । आऽविदे । विश्वे । ते । अत्र । मरुतः । सह । त्मना । अवर्धन् । उग्र । महिमानम् । इन्द्रियम् ॥ १०.११३.३
ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 3
विषय - संग्राम क्यों किया जाय ? उस समय प्रजा का कर्त्तव्य।
भावार्थ -
(युधये) युद्ध के लिये (आयुधा) नाना युद्ध के साधनों, शस्त्रास्त्रा को (बिभ्रद्) धारण करता हुआ, हे ऐश्वर्यवन् ! तू (यत्) जब (अहिना वृत्रेण) सामने से आने वाले शत्रु के साथ (शंसम् आविदे) अपनी कीर्त्ति को प्राप्त करने के लिये वा अपनी आज्ञा को मनवाने के लिये (सम् अस्थिथाः) संग्राम करता है (अत्र) इस अवसर में (विश्वे मरुतः) समस्त बलवान् मनुष्य (सह) एक साथ (त्मना) आत्म सामर्थ्य से (ते) तेरे (उग्रं महिमानम्) उग्र, महान् सामर्थ्य को और (इन्द्रियं) इन्द्रोचित महान् ऐश्वर्य को (अवर्धन्) बढ़ाते हैं। (२) इसी प्रकार जब सूर्य मेघ को छिन्न-भिन्न करता है तब वायुगण उसके तेज की वृद्धि करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें