Loading...
ऋग्वेद मण्डल - 10 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 5
    ऋषिः - शतप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - जगती स्वरः - निषादः

    आदिन्द्र॑: स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत । अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ । अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥


    स्वर रहित मन्त्र

    आदिन्द्र: सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत । अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥

    स्वर रहित पद पाठ

    आत् । इन्द्रः । सत्रा । तविषीः । अपत्यत । वरीयः । द्यावापृथिवी इति । अबाधत । अव । अभरत् । धृषितः । वज्रम् । आयसम् । शेवम् । मित्राय । वरुणाय । दाशुषे ॥ १०.११३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 5
    अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 5

    भावार्थ -
    (आत्) और अनन्तर (इन्द्रः) तेजस्वी, शत्रुहन्ता, अधीनों को अन्नदाता राजा (सत्रा) एक साथ (तविषीः अपत्यत) अनेक सेनाओं को प्राप्त करे। और (वरीयः) अपने महान् सामर्थ्य से (द्यावापृथिवी अबाधत) आकाश पृथिवी के तुल्य राजसभा और प्रजा वर्ग इन दोनों को अपने वश करे। वह (धृषितः) शत्रुओं को) घर्षण करने हारा (आयसम् वज्रम्) लोहे के बने तलवार आदि, शस्त्र-बल को वा (आ-यसम्) सब ओर विजयकारी बल को (अव अभरत्) धारण करे और (दाशुषे) कर आदि देने वाले (मित्राय वरुणाय) स्नेही मित्रवर्ग और श्रेष्ठ जनों को भी। (शेवम् अव अभरत्) सुख प्रदान करे। इति चतुर्दशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top