Loading...
ऋग्वेद मण्डल - 10 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 6
    ऋषिः - शतप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ । वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥


    स्वर रहित मन्त्र

    इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे । वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतम् ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । अत्र । तविषीभ्यः । विऽरप्शिनः । ऋघायतः । अरंहयन्त । मन्यवे । वृत्रम् । यत् । उग्रः । वि । अवृश्चत् । ओजसा । अपः । बिभ्रतम् । तमसा । परिऽवृतम् ॥ १०.११३.६

    ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 6
    अष्टक » 8; अध्याय » 6; वर्ग » 15; मन्त्र » 1

    भावार्थ -
    (यत्) जब वह (उग्रः) बलवान्, शस्त्रादि को उठाने चाला, भयंकर होकर (अपः बिभ्रतम्) जलों को धारण करने वाले मेघवत् आप्त प्रजाओं के धारण करने वाले और (तमसा परिवृतम्) अन्धकार से घिरे (वृत्रम्) विध्नकारी शत्रु को (वि अवृश्चत्) विशेष रूप से काट गिराता है (अत्र) इस अवसर में (तविषीभ्यः) शक्तियों के (इन्द्रस्य) स्वामी, (विरप्शिनः) महान् (ऋघायतः) शत्रुनाशक राजा के कारण प्रतिपक्षी जन (अरहयन्त) वेग से भाग जाते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top