Loading...
ऋग्वेद मण्डल - 10 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 7
    ऋषिः - शतप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - स्वराडार्चीजगती स्वरः - निषादः

    या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतु॑: । ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥

    स्वर सहित पद पाठ

    या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ । ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒तः । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥


    स्वर रहित मन्त्र

    या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतु: । ध्वान्तं तमोऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूतावपत्यत ॥

    स्वर रहित पद पाठ

    या । वीर्याणि । प्रथमानि । कर्त्वा । महिऽत्वेभिः । यतमानौ । सम्ऽईयतुः । ध्वान्तम् । तमः । अव । दध्वसे । हतः । इन्द्रः । मह्ना । पूर्वऽहूतौ । अपत्यत ॥ १०.११३.७

    ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 7
    अष्टक » 8; अध्याय » 6; वर्ग » 15; मन्त्र » 2

    भावार्थ -
    (महित्वेभिः) अपने बड़े २ बलों से (यतमानौ) यत्न करते हुए युद्धार्थी दोनों पक्ष (सम् ईयतुः) परस्पर एक साथ आते हैं और (या) जिन (कर्त्वा) करने योग्य (प्रथमानि वीर्याणि) श्रेष्ठ श्रेष्ठ बल कार्यों को करते हैं तब (हते) बाधक शत्रु के नाश हो जाने पर (ध्वान्तं तमः) अति घोर अन्धकार (अव दध्वसे) नष्ट हो जाता है और (इन्द्रः) ऐश्वर्यवान्, तेजस्वी, शत्रुहन्ता-वीर-विजयी (पूर्व-हूतौ) सबसे पूर्व, सर्वश्रेष्ठ आहुति या प्रजा के आह्वान पुकार या आदर-वचन पर ही अपने (मह्ना अपत्यत्) महान् सामर्थ्य से सबका स्वामी हो जाता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः शतप्रभदनो वैरूपः॥ इन्द्रो देवता॥ छन्द:– १, ५ जगती। ३, ६, ९ विराड् जगती। ३ निचृज्जगती। ४ पादनिचृज्जगती। ७, ८ आर्चीस्वराड् जगती। १० पादनिचृत्त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top