Loading...
ऋग्वेद मण्डल - 10 के सूक्त 121 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 2
    ऋषिः - हिरण्यगर्भः प्राजापत्यः देवता - कः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः । यस्य॑ । छा॒याम् । ऋत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥


    स्वर रहित मन्त्र

    य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    यः । आत्मऽदाः । बलऽदाः । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवाः । यस्य । छायाम् । ऋतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 2

    भावार्थ -
    (यः आत्म-दा) जो समस्त जीवों को अपने स्ववत् देहों का देने वाला, और सबको (बल-दा) बल देने वाला है, (यस्य विश्वे उपासते) जिसकी सब उपासना करते हैं और (यस्य प्रशिषं) जिसके उत्कृष्ट शासन को (विश्वे देवा उपासते) सब देव, सूर्य आदि लोक भी मानते हैं, और (यस्य छाया अमृतं) जिसकी शरणवत् छाया, अमृत अर्थात् मोक्ष दिलाने वाली है और (यस्य मृत्युः) जिसकी शरण न लेना मरण के समान है (कस्मै देवाय हविषा विधेम) उस सुखस्वरूप, जगत् के कर्त्ता, अद्वितीय परमेश्वर की हम विशेष भक्ति से उपासना करें।

    ऋषि | देवता | छन्द | स्वर - ऋषि हिरण्यगर्भः प्राजापत्यः। को देवता ॥ छन्द:– १, ३, ६, ८, ९ त्रिष्टुप २, ५ निवृत् त्रिष्टुप् ४, १० विराट् त्रिष्टुप्। ७ स्वराट् त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top