ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 1
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठहि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् । सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
स्वर रहित मन्त्र
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठहिरण्यऽगर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् । सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.१
ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 1
विषय - प्रजापति का वर्णन। हिरण्यगर्भ परमेश्वर। पृथिवी आदि का धारक।
भावार्थ -
(अग्रे) इस जगत्-प्रपञ्च के उत्पन्न होने के पहले (हिरण्यगर्भः) सूवर्ण आदि तैजस पदार्थों को भी अपने गर्भ में रखने वाला (सम् अवर्त्तत) विद्यमान रहा। वही (भूतस्य) उत्पन्न जगत् को (पतिः जातः) पालक रूप से प्रसिद्ध है। वह (एकः आसीत्) एक अद्वितीय ही है। अर्थात् जगत् को धारण, उत्पादन, पालन में वह दूसरे किसी की अपेक्षा नहीं करता। (सः पृथिवीम् दाधार) वह पृथिवी, तद्द्वत् सर्वाश्रय, विस्तृत प्रकृति या प्रधान तत्त्व को भी धारण करता, (उत इमां द्याम् दाधार) और इस सूर्यवत् तेजोमय लोक समूह को भी धारण करता है। (कस्मै) उस अविज्ञात स्वरूप वाले, किसी सुखमय (देवाय) सर्वशक्तिप्रद प्रभु की वा ‘क’ अर्थात् जगत् के एकमात्र कर्त्ता प्रभु की हम (हविषा विधेम) भक्ति विशेष से सेवा करें। ‘कः’—करोति इति कः। कं इति सुख नाम, यदेव कं तदेव खम्। (उप०) एक इत्यस्थादिवर्णलोपाद् ‘कः’। एको ऽद्वितीय इत्यर्थः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषि हिरण्यगर्भः प्राजापत्यः। को देवता ॥ छन्द:– १, ३, ६, ८, ९ त्रिष्टुप २, ५ निवृत् त्रिष्टुप् ४, १० विराट् त्रिष्टुप्। ७ स्वराट् त्रिष्टुप्॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें