Loading...
ऋग्वेद मण्डल - 10 के सूक्त 130 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 5
    ऋषिः - यज्ञः प्राजापत्यः देवता - भाववृत्तम् छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न॑: । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्या॑: ॥

    स्वर सहित पद पाठ

    वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ । विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥


    स्वर रहित मन्त्र

    विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्न: । विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्या: ॥

    स्वर रहित पद पाठ

    विराट् । मित्रावरुणयोः । अभिऽश्रीः । इन्द्रस्य । त्रिऽस्तुप् । इह । भागः । अह्नः । विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥ १०.१३०.५

    ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 5
    अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 5

    भावार्थ -
    (मित्रावरुणयोः विराट् अभि-श्रीः) मित्र और वरुण इन दोनों को विराट् आश्रित हुई, (इन्द्रस्य त्रिष्टुप्) इन्द्र की त्रिष्टुप् और (इह अह्नः भागः) यह दिन का अंश और (विश्वान् देवान्) विश्व के सब देवों को (जगती आविवेश) जगती प्राप्त हुई (तेन) उनसे (ऋषयः) तत्वदर्शी ज्ञानी पुरुष और (मनुष्याः) मननशील जन (चाक्लृप्रे) सामर्थ्यवान् हुए।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्यज्ञः प्राजापत्यः॥ देवता—भाववृत्तम्॥ छन्दः– १ विराड् जगती। २ भुरिक् त्रिष्टुप्। ३, ६, ७ त्रिष्टुप्। ४ विराट् त्रिष्टुप्। ५ निचृत् त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top