ऋग्वेद - मण्डल 10/ सूक्त 131/ मन्त्र 1
ऋषिः - सुकीर्तिः काक्षीवतः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ॥
स्वर सहित पद पाठअप॑ । प्राचः॑ । इ॒न्द्र॒ । विश्वा॑न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः । अ॒भि॒ऽभू॒ते॒ । नु॒द॒स्व॒ । अप॑ । उदी॑चः । अप॑ । शू॒र॒ । अ॒ध॒राचः॑ । उ॒रौ । यथा॑ । तव॑ । शर्म॑न् । मदे॑म ॥
स्वर रहित मन्त्र
अप प्राच इन्द्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व । अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥
स्वर रहित पद पाठअप । प्राचः । इन्द्र । विश्वान् । अमित्रान् । अप । अपाचः । अभिऽभूते । नुदस्व । अप । उदीचः । अप । शूर । अधराचः । उरौ । यथा । तव । शर्मन् । मदेम ॥ १०.१३१.१
ऋग्वेद - मण्डल » 10; सूक्त » 131; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 1
विषय - इन्द्र, अश्विगण। राजा के कर्त्तव्य। दुष्ट शत्रुओं को दूर करे।
भावार्थ -
हे (इन्द्र) शत्रुहन्तः ! हे ऐश्वर्यवन् ! प्रभो ! (विश्वान् प्राचः शत्रून्) समस्त, अभिमुख आये प्रजा-नाशकारी शत्रुओं को (अप नुदस्व) दूर कर। हे (अभि-भूते) शत्रुओं को पराजित करने वाले ! तू (अपाचः शत्रून् अप नुदस्व) पीछे से आने वाले शत्रुओं को दूर कर। (उदीचः अप) ऊपर से जाने वालों को दूर हटा। हे (शूर) शूरवीर (अधराच: अप) नीचे से आने वालों को दूर कर। (यथा) जिससे (तव उरौ शर्मन् मदेन) तेरी बड़े भारी सुखप्रद शरण में हम सुखी हों, हर्ष लाभ करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः सुकीर्तिः काक्षीवतः॥ देवता–१– ३, ६, ७ इन्द्रः। ४, ५ अश्विनौ। छन्दः– १ त्रिष्टुप्। २ निचृत् त्रिष्टुप्। ३ विराट् त्रिष्टुप्। ५, ६, ७ पाद-निचृत् त्रिष्टुप्। ४ निचृदनुष्टुप्॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें