ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 7
ऋषिः - यज्ञः प्राजापत्यः
देवता - भाववृत्तम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑: । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥
स्वर सहित पद पाठस॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ । पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥
स्वर रहित मन्त्र
सहस्तोमाः सहछन्दस आवृत: सहप्रमा ऋषयः सप्त दैव्या: । पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो३ न रश्मीन् ॥
स्वर रहित पद पाठसहऽस्तोमाः । सहऽछन्दसः । आऽवृतः । सहऽप्रमाः । ऋषयः । सप्त । दैव्याः । पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥ १०.१३०.७
ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 7
विषय - पूर्व-पुरुषाओं की परिपाटी के अनुसरण का उपदेश। अध्यात्म में—प्राणगण ७ ऋषि। आत्मा प्रजापति। जीवन रूप शतवार्षिक यज्ञ।
भावार्थ -
(सह-स्तोमाः) स्तोमों, ऋचा-समूहों और (सह-छन्दसः) छन्दों सहित, (सह प्रमाः) प्रमा, परिमाणों से हित (आवृतः) विद्यमान (सप्त देव्याः ऋषयः) सात देवों, विद्वानों के योग्य (ऋषयः) ज्ञान द्रष्टा, (धीराः) बुद्धिमान् ऋषिगण (पूर्वेषां पन्थाम् अनुदृश्य) पूर्व विद्यमानों के मार्ग को देख कर (रथ्यः रश्मीन् न) अश्व की बागों के समान (अनु आलेभिरे) बराबर वे प्रतिदिन, निरन्तर यज्ञ करते हैं।
टिप्पणी -
सात दैव्य ऋषि अध्यात्म में सात शीर्षण्य प्राण हैं। आत्मा प्रजापति है। वह १०० वर्षों तक यज्ञ करता है। इत्यष्टादशो वर्गः॥
ऋषि | देवता | छन्द | स्वर - ऋषिर्यज्ञः प्राजापत्यः॥ देवता—भाववृत्तम्॥ छन्दः– १ विराड् जगती। २ भुरिक् त्रिष्टुप्। ३, ६, ७ त्रिष्टुप्। ४ विराट् त्रिष्टुप्। ५ निचृत् त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें