ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 2
य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ । यत्रा॑ न॒: पूर्वे॑ पि॒तर॑: परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
स्वर सहित पद पाठय॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑ति॒र् अप॑ऽभ॒र्त॒वै । ऊँ॒ इति॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥
स्वर रहित मन्त्र
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा न: पूर्वे पितर: परेयुरेना जज्ञानाः पथ्या३ अनु स्वाः ॥
स्वर रहित पद पाठयमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिर् अपऽभर्तवै । ऊँ इति । यत्र । नः । पूर्वे । पितरः । पराऽईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥ १०.१४.२
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 2
विषय - मार्गदर्शी उत्कृष्ट पुरुष की नियन्तृ-पद पर स्थापना। उसके कर्त्तव्य। पूर्व पिता पितामहादि के मार्गानुसरण का उपदेश।
भावार्थ -
(प्रथम) सबसे उत्कृष्ट पुरुष (यमः) नियन्ता है। वह (नः) हमारी (गातुं) भूमि को (विवेद) प्राप्त करे। हमारी वाणी और स्तुति का पात्र हो, वह हमारी वाणी सुने, हमारा अभिप्राय जाने। (नः गातुं विवेद) हमारे मार्ग को जाने, हमें मार्ग जनावे। (एषा) वह (गव्यूतिः) मार्ग (अपभर्त्तवा न उ) त्याग करने योग्य नहीं है। (यत्र) जिसमें (नः) हमारे (पितरः) पालक पिता, गुरु, चाचा, ताऊ, मातामह, पितामह आदि (स्वाः पथ्याः) अपने २ हितकारी मार्गों को (जज्ञानाः) जानते हुए (एना) इसी मार्ग से (अनु परेयुः) जाते हुए दूर तक चले जाते रहे, दीर्घ जीवन व्यतीत कर परलोक तक गये।
टिप्पणी -
येनास्य पितरो याता येन याताः पितामहाः।
तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यते॥ मनु०॥
ऋषि | देवता | छन्द | स्वर - यम ऋषिः॥ देवताः–१–५, १३–१६ यमः। ६ लिंगोक्ताः। ७-९ लिंगोक्ताः पितरो वा। १०-१२ श्वानौ॥ छन्द:- १, १२ भुरिक् त्रिष्टुप्। २, ३, ७, ११ निचृत् त्रिष्टुप्। ४, ६ विराट् त्रिष्टुप्। ५, ९ पादनिचृत् त्रिष्टुप्। ८ आर्ची स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। १३, १४ निचृदनुष्टुप्। १६ अनुष्टुप्। १५ विराड् बृहती॥ षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें