ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 1
प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒: पन्था॑मनुपस्पशा॒नम् । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥
स्वर सहित पद पाठप॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवतः॑ । म॒हीः । अनु॑ । ब॒हुऽभ्यः॑ । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । दु॒व॒स्य॒ ॥
स्वर रहित मन्त्र
परेयिवांसं प्रवतो महीरनु बहुभ्य: पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
स्वर रहित पद पाठपरेयिऽवांसम् । प्रऽवतः । महीः । अनु । बहुऽभ्यः । पन्थाम् । अनुऽपस्पशानम् । वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य ॥ १०.१४.१
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 1
विषय - यम। नियन्ता राजा का सत्कार योग्य पद। सत्कार योग्य यम, राजा, आचार्य, गुरु, विवाह्य आदि।
भावार्थ -
(प्रवतः महीः) उत्तम २ कर्म करने वालों को (महीः परेयिवांसम्) उत्तम भूमियों को प्राप्त कराने वाले, वा स्वयं (प्रवतः महीः) दूर २ तक के उत्तम देशों और भूमियों को दूर तक प्राप्त करने वाले, और (अनु) अनन्तर (बहुभ्यः) बहुतों के हितार्थ (पन्थाम्) मार्ग को (अनुपस्पशानम्) साक्षी वा पहरेदार के समान सबके मार्ग को देखने वाले और (वैवस्वतं) विविध बसी प्रजाओं के स्वामी, (जनानां संगमनम्) मनुष्यों के एक स्थान पर मिल जाने का आश्रय, (यमं राजानं) नियन्ता राजा को (हविषा दुवस्य) उत्तम अन्न, वचन आदि से सत्कार कर। ऐसा सत्कार राजा, आचार्य, गुरु, विवाह्य सभी को होना आवश्यक है। ये सभी ‘यम’ नाम से कहे जाते हैं। परमेश्वर, गुरु, और राजा तीनों क्रम से विश्व, शिष्य और प्रजाओं के नियन्ता होने से ‘यम’ हैं, वर उपयम, अर्थात् विवाह द्वारा पत्नी को बांधने से ‘यम’ है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - यम ऋषिः॥ देवताः–१–५, १३–१६ यमः। ६ लिंगोक्ताः। ७-९ लिंगोक्ताः पितरो वा। १०-१२ श्वानौ॥ छन्द:- १, १२ भुरिक् त्रिष्टुप्। २, ३, ७, ११ निचृत् त्रिष्टुप्। ४, ६ विराट् त्रिष्टुप्। ५, ९ पादनिचृत् त्रिष्टुप्। ८ आर्ची स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। १३, १४ निचृदनुष्टुप्। १६ अनुष्टुप्। १५ विराड् बृहती॥ षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें