Loading...
ऋग्वेद मण्डल - 10 के सूक्त 13 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 5
    ऋषिः - विवस्वानादित्यः देवता - हविर्धाने छन्दः - निचृज्जगती स्वरः - निषादः

    स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् । उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥

    स्वर सहित पद पाठ

    स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् । उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥


    स्वर रहित मन्त्र

    सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् । उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥

    स्वर रहित पद पाठ

    सप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् । उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥ १०.१३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 5
    अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 5

    भावार्थ -
    (पित्रे पुत्रासः) पिता के लिये पुत्र जिस प्रकार प्रेम-भाव दर्शाते हैं उसी प्रकार (मरुत्वते) प्राणों के अध्यक्ष (शिशवे) भीतर सोने वाले, गुप्त शासन करने वाले पालक वा स्तुत्य आत्मा के सुखार्थ ही ये (सप्त) सातों वा सर्पणशील पुत्रवत् प्राणगण (ऋतम् अपि अवीवृतन्) सत्य ज्ञान वा सुख को भोग्य अन्न वा जलवत् प्राप्त कराते हैं। (अस्य उभयस्य) ज्ञान और कर्म सम्पादन करने वाले इसके (उभे इत् राजेते) दोनों ही ज्ञानेन्द्रिय और कर्मेन्द्रिय गण प्रकाशित होते हैं। (पुष्यतः) पोषक दोनों वर्गों के स्वामी आत्मा के वे दोनों ही प्रकार के प्राण-गण राजा के भृत्यों के समान (यतेते) यत्न करते हैं। इति त्रयोदशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - विवस्वानादित्य ऋषिः। हविर्धाने देवता॥ छन्द:- १ पादनिचृत् त्रिष्टुप्। २, ४ निचृत् त्रिष्टुप्। ३ विराट् त्रिष्टुप्। ५ निचृज्जगती। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top