ऋग्वेद - मण्डल 10/ सूक्त 140/ मन्त्र 1
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥
स्वर सहित पद पाठअग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्यृ॑अ॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥
स्वर रहित मन्त्र
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं१ दधासि दाशुषे कवे ॥
स्वर रहित पद पाठअग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इति विभाऽवसो । बृहद्भानो इति बृहत्ऽभानो । शवसा । वाजम् । उक्थ्यृअम् । दधासि । दाशुषे । कवे ॥ १०.१४०.१
ऋग्वेद - मण्डल » 10; सूक्त » 140; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 1
विषय - अग्नि। प्रकाशस्वरूप प्रभु की स्तुति।
भावार्थ -
हे (अग्ने) तेजस्विन् ! ज्ञानवन् ! प्रभो ! (तव वयः) तेरा बल, और ज्ञान (श्रवः) श्रवण करने योग्य, और (महि) सर्वश्रेष्ठ है। हे (विभावसो) विशेष कान्ति रूप धन वाले ! प्रकाशस्वरूप ! (तव अर्चयः भ्राजन्ते) तेरी कान्तियें चमक रहीं हैं। हे (बृहद्-भानो) महान् तेज वाले ! हे (कवे) क्रान्तदर्शिन् विद्वन् ! तू (शवसा) बल से युक्त (उक्थ्यम्) स्तुत्य (वाजम्) ज्ञान और ऐश्वर्य (दाशुषे दधासि) दानशील को प्रदान करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिरग्निः पावकः॥ अग्निर्देवता॥ छन्द:– १, ३, ४ निचृत्पंक्तिः। २ भुरिक् पंक्ति:। ५ संस्तारपंक्तिः॥ ६ विराट त्रिष्टुप्॥
इस भाष्य को एडिट करें