ऋग्वेद - मण्डल 10/ सूक्त 141/ मन्त्र 1
ऋषिः - अग्निस्तापसः
देवता - विश्वेदेवा:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अग्ने॒ अच्छा॑ वदे॒ह न॑: प्र॒त्यङ्न॑: सु॒मना॑ भव । प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ॥
स्वर सहित पद पाठअग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒ऽमनाः॑ । भ॒व॒ । प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒ऽदाः । अ॒सि॒ । नः॒ । त्वम् ॥
स्वर रहित मन्त्र
अग्ने अच्छा वदेह न: प्रत्यङ्न: सुमना भव । प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥
स्वर रहित पद पाठअग्ने । अच्छ । वद । इह । नः । प्रत्यङ् । नः । सुऽमनाः । भव । प्र । नः । यच्छ । विशः । पते । धनऽदाः । असि । नः । त्वम् ॥ १०.१४१.१
ऋग्वेद - मण्डल » 10; सूक्त » 141; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 1
विषय - विश्वदेव। विद्वान् तेजस्वी पुरुष वा प्रभु से शुभ चित्त होने और प्राप्त होने की विनति।
भावार्थ -
हे (अग्ने) विद्वन् ! तेजस्विन् ! तू (इह नः अच्छ वद) हमारे प्रति उपदेश कर। (नः प्रत्यङ्) प्राप्त होकर (सुमनाः भव) उत्तम चित्त वाला हो। अथवा तू (सुमनाः नः प्रत्यङ् भव) शुभ चित्त और ज्ञान वाला होकर हमारे प्रति आ। हे (विशः पते) प्रजा के पालक प्रभो ! (नः प्र यच्छ) तू हमें खूब दे। (त्वं नः धनदाः असि) तू हमें धन देने हारा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिग्निस्तापसः। विश्वेदेवा देवताः॥ छन्द:- १, २ निचृद्नुष्टुप्। ३, ६ विराडनुष्टुप्। ४, ५ अनुष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें