ऋग्वेद - मण्डल 10/ सूक्त 143/ मन्त्र 1
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे । क॒क्षीव॑न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव॑म् ॥
स्वर सहित पद पाठत्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे । क॒क्षीव॑न्तम् । यदि॑ पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥
स्वर रहित मन्त्र
त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे । कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥
स्वर रहित पद पाठत्यम् । चित् । अत्रिम् । ऋतऽजुरम् । अर्थम् । अश्वम् । न । यातवे । कक्षीवन्तम् । यदि पुनरिति । रथम् । न । कृणुथः । नवम् ॥ १०.१४३.१
ऋग्वेद - मण्डल » 10; सूक्त » 143; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 1
विषय - दो अश्विगण। प्रधान प्रकृति और परमेश्वर का वर्णन। उनका कार्य जीव को पुनः जन्म देना। कक्षीवान् जीव।
भावार्थ -
हे (अश्विनौ) व्यापक गुण वाले प्रधान और परम पुरुष ! आप दोनों ! (त्यं चित् अत्रिम्) उस अत्रि अर्थात् नाना कर्मफलों के भोक्ता वा त्रिविध तापों से निवृत्त, (ऋत-जुरम्) सत्य ज्ञान को प्राप्त करने वाले जन को (अर्थं यातवे अश्वं न) प्राप्तव्य स्थान पर जाने के लिये अश्व के तुल्य, सुदृढ़, बलवान् पुनः हरा-भरा (कृणुथः) करते हो। (यदि पुनः) और (कक्षीवन्तं) उत्तम दृष्टियों वाले और उत्तम ज्ञानवान् पुरुष को (रथं न) रथ के समान (नवं कृणुथः) नया बना देते हो।
टिप्पणी -
अत्रिः—अत्रैव तृतीयम् ऋच्छतेत्युचुः। निरु० १। ३। ५ ॥ प्रधानपुरुष इन दो से तीसरा कर्मफल भोक्ता ‘अत्रि’ है।
कक्षीवान्—कक्ष्यावान्। निरु० ६। ३। १॥ कक्ष्याः प्रकाशयन्ति कर्माणि।
ऋषि | देवता | छन्द | स्वर - ऋषिः अत्रिः सांख्यः॥ अश्विनौ देवते॥ छन्द:—१—५ अनुष्टुप्। ६ निचृदनुष्टुप्। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें