Loading...
ऋग्वेद मण्डल - 10 के सूक्त 143 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 143/ मन्त्र 5
    ऋषिः - अत्रिः साङ्ख्यः देवता - अश्विनौ छन्दः - अनुष्टुप् स्वरः - गान्धारः

    यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

    स्वर सहित पद पाठ

    यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥


    स्वर रहित मन्त्र

    युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् । यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥

    स्वर रहित पद पाठ

    युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् । यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥ १०.१४३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 143; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 5

    भावार्थ -
    हे (नासत्या) सदा सत्यशील ! (युवम्) आप दोनों (रजसः समुद्रे) रजोगुण के समुद्र में (ईखितम्) डोलते हुए, इधर उधर गोते खाते हुए (भुज्युम्) भोक्ता इस जीव को (पतत्रिभिः) नाना गमन साधनों वा प्राणों, देहों से, (सातये) इष्ट लाभ के लिये (अच्छ पारे कृतम्) उत्तम रीति से पार करो।

    ऋषि | देवता | छन्द | स्वर - ऋषिः अत्रिः सांख्यः॥ अश्विनौ देवते॥ छन्द:—१—५ अनुष्टुप्। ६ निचृदनुष्टुप्। षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top