Loading...
ऋग्वेद मण्डल - 10 के सूक्त 144 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 1
    ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते । दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते । दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥


    स्वर रहित मन्त्र

    अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते । दक्षो विश्वायुर्वेधसे ॥

    स्वर रहित पद पाठ

    अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते । दक्षः । विश्वऽआयुः । वेधसे ॥ १०.१४४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 1

    भावार्थ -
    हे विद्वन् वा प्रभो ! (अयं हि अमर्त्यः) यह न मरने वाला, अजर, अमर (इन्दुः) तेजः स्वरूप, (दक्षः) बल और ज्ञान से सम्पन्न, समस्त पापों को अग्नि के तुल्य भस्म करने वाला, (विश्व-आयुः) सब में प्राप्त, एवं सबको जीवन देने वाला (अत्यः न पत्यते) अश्व के तुल्य सबको पार करके ऐश्वर्य से (ते वेधसे) तुझ कर्म करने वाले के लिये (पत्यते) विराजता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः॥ इन्द्रो देवता॥ छन्दः— १, ३ निचृद्गायत्री। ४ भुरिग्गायत्री। २ आर्ची स्वराड् बृहती। ५ सतोबृहती। ६ निचृत् पंक्तिः॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top