Loading...
ऋग्वेद मण्डल - 10 के सूक्त 148 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 2
    ऋषिः - पृथुर्वैन्यः देवता - इन्द्र: छन्दः - आर्चीभुरिक्त्रिष्टुप् स्वरः - धैवतः

    ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒: सूर्ये॑ण सह्याः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥

    स्वर सहित पद पाठ

    ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ । गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥


    स्वर रहित मन्त्र

    ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विश: सूर्येण सह्याः । गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥

    स्वर रहित पद पाठ

    ऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः । गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । बिभृमसि । प्रऽस्रवणे । न । सोमम् ॥ १०.१४८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 2

    भावार्थ -
    हे (इन्द्र) दुष्टों के दण्ड देने वाले ! अन्नादि के पोषक ! हे (शूर) मेघवत् संकटों को छिन्न भिन्न करने वाले ! शत्रुहन्तः वीर ! प्रभो ! तू (ऋष्वः) महान् (जातः) प्रसिद्ध है। तू (सूर्येण) सूर्य के सदृश प्रखर तेजस्वी रूप से (दासीः विशः) शत्रुनाशकारिणी सेनाओं को और भृत्यवत् आज्ञाकारिणी, प्रजाओं को, (सह्याः) अपने वश करता है। (प्र-स्रवणे सोमं न) जल के बरसने वा नाली आदि द्वारा खेत में बह आने पर अन्न के तुल्य ही (गुहा हितम्) बुद्धि में स्थिर और (अप्सु गूढम्) प्राणी के भीतर गूढ रूप से विराजमान तुझे हम (बि भृमसि) धारण करते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः- १—५ पृथुवैन्यः॥ इन्द्रो देवता॥ छन्द:- १ विराट् त्रिष्टुप्। २ आर्ची भुरिक् त्रिष्टुप्। ३, ५ पादनिचृत् त्रिष्टुप्। आर्ची स्वराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top