Loading...
ऋग्वेद मण्डल - 10 के सूक्त 148 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 3
    ऋषिः - पृथुर्वैन्यः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑: सुम॒तिं च॑का॒नः । ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥

    स्वर सहित पद पाठ

    अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः । ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥


    स्वर रहित मन्त्र

    अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्र: सुमतिं चकानः । ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥

    स्वर रहित पद पाठ

    अर्यः । वा । गिरः । अभि । अर्च । विद्वान् । ऋषीणाम् । विप्रः । सुऽमतिम् । चकानः । ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथऽओळ्ह । भक्षैः ॥ १०.१४८.३

    ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 3

    भावार्थ -
    तू (अर्यः) सबका स्वामी, (विद्वान्) ज्ञानवान् (विप्रः) मेधावी, (ऋषीणां सु-मतिं चकानः) मन्त्रद्रष्टा ऋषियों की शुभ मति की कामना करता हुआ (गिरः अभि अर्च) वाणियों को स्वीकार कर। हे (रथ-ऊढ) रथ द्वारा वहन करने योग्य रथीवत् आत्मन् ! (ये) जो तुझे (सोमैः) उत्तम र ऐश्वर्यों, अन्नों से (रणयन्त) प्रसन्न करते हैं (ते) वे हम (स्याम) हों (उत) और (तुभ्यम्) तेरे लिये (एना) इन (भक्षैः) भजन-सेवन करने योग्य पदार्थों से हम तेरी परिचर्या करें। (२) अध्यात्म में—‘अर्य’ स्वामी आत्मा और ‘ऋषि’ इन्द्रियां। वह उनके उत्तम ज्ञानों की कामना करता और वाणी द्वारा बोलता है। वह देहवान् रथीवत् है, हम जीव उसे अन्न-ओषधियों से पुष्ट करते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः- १—५ पृथुवैन्यः॥ इन्द्रो देवता॥ छन्द:- १ विराट् त्रिष्टुप्। २ आर्ची भुरिक् त्रिष्टुप्। ३, ५ पादनिचृत् त्रिष्टुप्। आर्ची स्वराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top