Loading...
ऋग्वेद मण्डल - 10 के सूक्त 148 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 4
    ऋषिः - पृथुर्वैन्यः देवता - इन्द्र: छन्दः - स्वराट्आर्चीत्रिष्टुप् स्वरः - धैवतः

    इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शव॑: । तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥

    स्वर सहित पद पाठ

    इ॒मा । ब्रह्म॑ । इ॒न्द्र॒ । तुभ्य॑म् । शं॒सि॒ । दाः । नृऽभ्यः॑ । नृ॒णाम् । शू॒र॒ । शवः॑ । तेभिः॑ । भ॒व॒ । सऽक्र॑तुः । येषु॑ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥


    स्वर रहित मन्त्र

    इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शव: । तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥

    स्वर रहित पद पाठ

    इमा । ब्रह्म । इन्द्र । तुभ्यम् । शंसि । दाः । नृऽभ्यः । नृणाम् । शूर । शवः । तेभिः । भव । सऽक्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन् ॥ १०.१४८.४

    ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 4

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यवन् ! (तुभ्यं) तेरी ही (इमा ब्रह्मशंसि) ये वेद-मन्त्र रूप स्तुतियां कही जाती हैं। हे (शूर) शूरवीर ! (नृणां नृभ्यः) मनुष्यों में श्रेष्ठ, सन्मार्ग पर ले चलने वाले पुरुषों को तू (शवः दाः) बल और ज्ञान प्रदान करता है। (एषु चाकन्) जिन में प्रेम वा स्नेह है (तेभिः) उनके साथ तू (सक्रतुः भव) समान ज्ञान और कर्मवान् हो, (उत) और तू (गृणतः) स्तुति करने वालों वा उपदेष्टाओं की (उत स्तीन्) और संघ या समवाय बना कर रहने वाले जनों की (त्रायस्व) रक्षा कर।

    ऋषि | देवता | छन्द | स्वर - ऋषिः- १—५ पृथुवैन्यः॥ इन्द्रो देवता॥ छन्द:- १ विराट् त्रिष्टुप्। २ आर्ची भुरिक् त्रिष्टुप्। ३, ५ पादनिचृत् त्रिष्टुप्। आर्ची स्वराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top