ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 5
ऋषिः - पृथुर्वैन्यः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः । आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वा॑: ॥
स्वर सहित पद पाठश्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒ते॒ । वे॒न्यस्य॑ । अ॒र्कैः । आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥
स्वर रहित मन्त्र
श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वा: ॥
स्वर रहित पद पाठश्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवते । वेन्यस्य । अर्कैः । आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥ १०.१४८.५
ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 5
विषय - प्रभु की उपासना।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! हे दुष्टों को दण्ड देने हारे ! हे (शूर) शत्रुनाशन ! तू (पृथ्या हवम् श्रुधि) विस्तृत प्रजा की पुकार को सुन ! तु (वेन्यस्य अर्कैः स्तवसे) तेरी कामना करने वाले जन के वा श्रेष्ठ पुरुष के अर्चना योग्य वचनों, मन्त्रों से (स्तवसे) स्तुति किया जाता है। (यः) जो (ते) तेरे (घृतवन्तं) जलवत् शीतल एवं प्रकाशयुक्त तेजोमय (योनिम्) परम पद का (आ अस्वाः) सब ओर उपदेश करता, तेरी स्तुति करता वा अन्यों को उसका ज्ञान देता है, तू उसके भी वचनों को श्रवण कर (निम्नैः ऊर्मिः न) नीचे स्थलों से जलप्रवाह के समान (वक्वाः) उत्तम २ वक्ता जन भी (निम्नैः) विनययुक्त वचनों और व्यवहारों से (द्रवयन्त) तेरी ही ओर आ बहते हैं, अति शीघ्र तेरी ही ओर आ जाते हैं। इति षष्ठो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः- १—५ पृथुवैन्यः॥ इन्द्रो देवता॥ छन्द:- १ विराट् त्रिष्टुप्। २ आर्ची भुरिक् त्रिष्टुप्। ३, ५ पादनिचृत् त्रिष्टुप्। आर्ची स्वराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें