ऋग्वेद - मण्डल 10/ सूक्त 155/ मन्त्र 3
ऋषिः - शिरिम्बिठो भारद्वाजः
देवता - ब्रह्मणस्पतिः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो॑: पा॒रे अ॑पूरु॒षम् । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥
स्वर सहित पद पाठअ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धोः॑ । पा॒रे । अ॒पु॒रु॒षम् । तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । प॒रः॒ऽत॒रम् ॥
स्वर रहित मन्त्र
अदो यद्दारु प्लवते सिन्धो: पारे अपूरुषम् । तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥
स्वर रहित पद पाठअदः । यत् । दारु । प्लवते । सिन्धोः । पारे । अपुरुषम् । तत् । आ । रभस्व । दुर्हनो इति दुःऽहनो । तेन । गच्छ । परःऽतरम् ॥ १०.१५५.३
ऋग्वेद - मण्डल » 10; सूक्त » 155; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 3
विषय - सागरादि तरने के लिये नौका, जहाज़ आदि का उपदेश।
भावार्थ -
(अदः) वह दूर (यत्) जो (दारु) शत्रुबल को विदारण करने वाला वा काष्ठमय नौकादि (सिन्धोः पारे) नदी, समुद्रादि के तट पर, या उसको पार करने के निमित्त है जो (अपूरुषम्) पुरुष के वेग से न चलने वाला है (तत् आ रभस्व) उसको तू प्राप्त कर। हे (दुः-हनो) दुःख से नाश करने योग्य। हे प्रबल ! तू (तेन) उससे (परः तरम् गच्छ) परम तरण योग्य उत्तम पद, या दूर २ जलीय देशों को प्राप्त हो। सागर आदि पार करने के लिये वायु या अग्नि-यन्त्रादि के बल से चलने वाले नाव, जहाज़ का प्रयोग करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः शिरिम्बिठा भारद्वाजः॥ देवता—१, ४ अलक्ष्मीघ्नम्। २, ३ ब्रह्मणस्पतिः। ५ विश्वेदेवाः॥ छन्द:- १, २, ४ निचृदनुष्टुप्। ३ अनुष्टुप्। ५ विराडनुष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें