Loading...
ऋग्वेद मण्डल - 10 के सूक्त 155 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 155/ मन्त्र 4
    ऋषिः - शिरिम्बिठो भारद्वाजः देवता - अलक्ष्मीघ्नम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः । ह॒ता इन्द्र॑स्य॒ शत्र॑व॒: सर्वे॑ बुद्बु॒दया॑शवः ॥

    स्वर सहित पद पाठ

    यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ । ह॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥


    स्वर रहित मन्त्र

    यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः । हता इन्द्रस्य शत्रव: सर्वे बुद्बुदयाशवः ॥

    स्वर रहित पद पाठ

    यत् । ह । प्राचीः । अजगन्त । उरः । मण्डूरऽधाणिकीः । हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुदऽयाशवः ॥ १०.१५५.४

    ऋग्वेद - मण्डल » 10; सूक्त » 155; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 4

    भावार्थ -
    हे वीर पुरुष ! (यत्) जब (प्राचीः) आगे बढ़ने वाली (उरो) बड़ी विशाल, एवं शत्रु हिंसक, (मण्डूर-धाणिकीः) लोह कणों को धारण करने वाली तोपें (अजगन्त) प्रयाण करती हैं, तब (इन्द्रस्य) इन्द्र, वीर राजा के (शत्रवः) शत्रु (सर्वे) समस्त (बुद्-बुद-याशवः) बुलबुले के समान नष्ट होने वाले होकर (हताः) नष्ट हो जाते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः शिरिम्बिठा भारद्वाजः॥ देवता—१, ४ अलक्ष्मीघ्नम्। २, ३ ब्रह्मणस्पतिः। ५ विश्वेदेवाः॥ छन्द:- १, २, ४ निचृदनुष्टुप्। ३ अनुष्टुप्। ५ विराडनुष्टुप्। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top