Loading...
ऋग्वेद मण्डल - 10 के सूक्त 161 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 161/ मन्त्र 1
    ऋषिः - यक्ष्मनाशनः प्राजापत्यः देवता - राजयक्ष्मघ्नम् छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥

    स्वर सहित पद पाठ

    मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् । ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥


    स्वर रहित मन्त्र

    मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥

    स्वर रहित पद पाठ

    मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातऽयक्ष्मात् । उत । राजऽयक्ष्मात् । ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥ १०.१६१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 161; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 19; मन्त्र » 1

    भावार्थ -
    हे रोगिन् ! (त्वा) तुझे, (अज्ञात-यक्ष्मात्) जो रोग पता नहीं चल रहा, (उत) और (राज-यक्ष्मात्) राज-रोग [ तपेदिक् ] से भी (कं जीवनाय) सुख पूर्वक जीने के लिये (मुञ्चामि) छुड़ाता हूं। (यदि ग्राहिः जग्राह) यदि ग्राही नाम का शरीर जकड़ देने वाला रोग (एनम्) इस तुझ रोगी को जकड़ लिया है, (तस्याः) उस रोग से भी (एनं) इस रोगी को (इन्द्राग्नी प्र मुमुक्तम्) इन्द्र और अग्नि, विद्युत् और अग्नि के गुण वाले ओषधियां अच्छी प्रकार छुड़ावें। वा देह में प्राण इन्द्र और जाठर अग्नि है, वे दोनों ठीक होकर रोगी को रोग से मुक्त करें।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्यक्ष्मनाशनः प्राजापत्यः ॥ देवता—राजयक्ष्मध्नम्॥ छन्द:- १, ४ भुरिक् त्रिष्टुप्। २ त्रिष्टुप्। ३ निचृत् त्रिष्टुप। ५ निचृदनुष्टुप्॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top