Loading...
ऋग्वेद मण्डल - 10 के सूक्त 164 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 1
    ऋषिः - प्रचेताः देवता - दुःस्वप्नघ्नम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र । प॒रो निॠ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मन॑: ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒हि॒ । म॒न॒सः॒ । प॒ते॒ । अप॑ । क्रा॒म॒ । प॒रः । च॒र॒ । प॒रः । निःऽऋ॑त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव॑तः । मनः॑ ॥


    स्वर रहित मन्त्र

    अपेहि मनसस्पतेऽप क्राम परश्चर । परो निॠत्या आ चक्ष्व बहुधा जीवतो मन: ॥

    स्वर रहित पद पाठ

    अप । इहि । मनसः । पते । अप । क्राम । परः । चर । परः । निःऽऋत्यै । आ । चक्ष्व । बहुधा । जीवतः । मनः ॥ १०.१६४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 1

    भावार्थ -
    हे (मनसः पते) मन अर्थात् संकल्प विकल्प करने वाले अन्तः करण को गिराने वाले ! पाप-संकल्प ! तू (अप इहि) दूर हो, (अप क्राम) तू परे चला जा, (परः चर) परे भाग जा। तू (जीवतः मनः) प्राणी के चित्त को (बहुधा) प्रायः, बहुत प्रकार से, (निर्ऋत्यै) दुःखदायी पापप्रवृत्ति के लिये ही (आ चक्ष्व) बार २ कहा करता है। (परः) तू परे हो। (अथर्व० २०। ९६। १४)

    ऋषि | देवता | छन्द | स्वर - ऋषिः प्रचेताः॥ देवता—दुःस्वप्नघ्नम्॥ छन्दः–१ निचृदनुष्टुप्। २ अनुष्टुप्। ४ विराडनुष्टुप्। ३ आर्ची भुरिक् त्रिष्टुप्। ५ पंक्तिः॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top